Narasimha Kavacha Stotram Lyrics

Narasimha Kavacha Stotram Lyrics: Sri Narasimha Kavacha Stotram is popular devotional hymn about Lord Narasimha, composed by Sage Prahlada.

Lord Narasimha, is a form of the Hindu god Vishnu. He is depicted as a half-man and half-lion, symbolizes the divine form that vanquishes evil and protects his devotees.

The recitation of this Narasimha Kavacha Stotram is known to invoke Lord Narasimha’s blessings, dispel negative energies, and provide divine protection to the devotees.

Narasimha Kavacha Stotram LyricsNarasimha Kavacha Stotram Lyrics

Genre: Devotional
Lord: Lord Narasimha
Composer: Sage Prahlada
Music: Traditional
Singers: Various

Check out ‘Narasimha Kavacha Stotram Lyrics’ here..

Narasimha Kavacham Vakshye
Prahladenoditam Pura
Sarva Raksha Karam Punyam
Sarvopadrava Nashanam

Sarva Sampath Karam Chaiva
Svarga Moksha Pradayakam
Dhyatva Narasimham Devesham
Hema Simhasana Sthitam

Vivrtasyam Tri Nayanam
Sharad Indu Sama Prabham
Lakshmyalingita Vamangam
Vibhutibhir Upashritam

Chatur Bhujam Komalangam
Svarna Kundala Shobhitam
Saroja Shobitoraskam
Ratna Keyura Mudritam

Tapta Kanchana Sankasham
Pita Nirmala Vasasam
Indradi Sura Maulishthah
Sphuran Manikya Diptibhih

Virajita Pada Dvandvam
Shankha Chakradi Hetibhih
Garutmata Cha Vinayat
Stuyamanam Mudanvitam

Sva Hrt Kamala Samvasam
Krtva Tu Kavacham Pathet
Nrsimho Me Shirah Patu
Loka Rakshartha Sambhavah

Sarvago Pi Stambha Vasah
Phalam Me Rakshatu Dhvanim
Nrsimho Me Drshau Patu
Soma Suryagni Lochanah

Smrtam Me Patu Naraharih
Muni Varya Stuti Priyah
Nasam Me Simha Nashas Tu
Mukham Lakshmi Mukha Priyah

Sarva Vidyadhipah Patu
Nrsimho Rasanam Mama
Vaktram Patv Indu Vadanam
Sada Prahlada Vanditah

Narasimhah Patu Me Kantham
Skandhau Bhu Bhrd Ananta Krt
Divyastra Shobhita Bhujah
Narasimhah Patu Me Bhujau

Karau Me Deva Varado
Narasimhah Patu Sarvatah
Hrdayam Yogi Sadhyash Cha
Nivasam Patu Me Harih

Madhyam Patu Hiranyaksha
Vakshah Kukshi Vidaranah
Nabhim Me Patu Naraharih
Sva Nabhi Brahma Samstutah

Brahmanda Kotayah Katyam
Yasyasau Patu Me Katim
Guhyam Me Patu Guhyanam
Mantranam Guhya Rupa Drk

Uru Manobhavah Patu
Januni Nara Rupa Drk
Janghe Patu Dhara Bhara
Harta Yo Sau Nr Keshari

Sura Rajya Pradah Patu
Padau Me Nrharishvarah
Sahasra Shirsha Purushah
Patu Me Sarvashas Tanum

Manograh Purvatah Patu
Maha Viragrajo Gnitah
Maha Vishnur Dakshine Tu
Maha Jvalas Tu Nairrtah

Pashchime Patu Sarvesho
Dishi Me Sarvatomukhah
Narasimhah Patu Vayavyam
Saumyam Bhushana Vigrahah

Ishanyam Patu Bhadro Me
Sarva Mangala Dayakah
Samsara Bhayatah Patu
Mrtyor Mrtyur Nr Keshari

Idam Narasimha Kavacham
Prahlada Mukha Manditam
Bhaktiman Yah Pathenaityam
Sarva Papaih Pramucyate

Putravan Dhanavan Loke
Dirghayur Upajayate
Yam Yam Kamayate Kamam
Tam Tam Prapnoty Asamshayam

Sarvatra Jayam Apnoti
Sarvatra Vijayi Bhavet
Bhumy Antariksha Divyanam
Grahanam Vinivaranam

Vrshchikoraga Sambhuta
Vishapaharanam Param
Brahma Rakshasa Yakshanam
Durotsarana Karanam

Bhuje Va Tala Patre Va
Kavacam Likhitam Shubham
Kara Mule Dhrtam Yena
Sidhyeyuh Karma Siddhayah

Devasura Manushyeshu
Svam Svam Eva Jayam Labhet
Eka Sandhyam Tri Sandhyam Va
Yah Pathen Niyato Narah

Sarva Mangala Mangalyam
Bhuktim Muktim Cha Vindati
Dva Trimshati Sahasrani
Pathet Shuddhatmanam Nrnam

Kavachasyasya Mantrasya
Mantra Siddhih Prajayate
Anena Mantra Rajena
Krtva Bhasmabhir Mantranam

Tilakam Bibhriyad Yas Tu
Tasya Graha Bhayam Haret
Tri Varam Japamanas Tu
Dattam Varyabhimantrya Ca

Prasayed Yo Naro Mantram
Narasimha Dhyanam Acharet
Tasya Rogah Pranashyanti
Ye Cha Syuh Kukshi Sambhavah

Kimatra Bahunoktena
Narasimha Sadrsho Bhavet
Manasa Chintitam Yattu
Sa Tacchapnotya Samshayam

Garjantam Garjayantam Nija Bhuja Patalam Sphotayantam Hatantam
Dipyantam Tapayantam Divi Bhuvi Ditijam Kshepayantam Kshipantam
Krandantam Roshayantam Dishi Dishi Satatam Samharantam Bharantam
Vikshantam Purnayantam Kara Nikara Shatair Divya Simham Namami

Iti Shri Brahmanda Purane Prahladoktam Shri Narasimha Kavacham Sampurnam

Comments

comments